Māravijayo nāma trayodaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

मारविजयो नाम त्रयोदशः सर्गः

CANTO XIII



tasminvimokṣāya kṛtapratijñe

rājarṣivaṃśaprabhave maharṣau|

tatropaviṣṭe prajaharṣa loka-

statrāsa saddharmaripustu māraḥ||1||



yaṃ kāmadevaṃ pravadanti loke

citrāyudhaṃ puṣpaśaraṃ tathaiva|

kāmapracārādhipatiṃ tameva

mokṣadviṣaṃ māramudāharanti||2||



tasyātmajā vibhramaharṣadarpā-

stisro'ratiprītitṛṣaśca kanyāḥ|

papracchurenaṃ manaso vikāraṃ

sa tāṃśca tāścaiva vaco'bhyuvāca||3||



asau munirniścayavarma bibhra-

tsattvāyudhaṃ buddhiśaraṃ vikṛṣya|

jigīṣurāste viṣayānmadīyā-

ntasmādayaṃ me manaso viṣādaḥ||4||



yadi hyasau māmabhibhūya yāti

lokāya cākhyātyapavargamārgam|

śūnyastato'yaṃ viṣayo mamādya

vṛttāccyutasyeva videhabhartuḥ||5||



tadyāvadevaiṣa na labdhacakṣu-

rmadrocare tiṣṭhati yāvadeva|

yāsyāmi tāvadvratamasya bhettuṃ

setuṃ nadīvega ivātivṛddhaḥ||6||



tato dhanuḥ puṣpamayaṃ gṛhītvā

śarān jaganmohakarāṃśca pañca|

so'śvatthamūlaṃ sasuto'bhyagaccha-

dasvāsthyakārī manasaḥ prajānām||7||



atha praśāntaṃ munimāsanasthaṃ

pāraṃ titīrṣu bhavasāgarasya|

viṣajya savyaṃ karamāyudhāgre

krīḍan śareṇedamuvāca māraḥ||8||



uttiṣṭha bhoḥ kṣatriya mṛtyubhīta

cara svadharma tyaja mokṣadharmam|

bāṇaiśca yajñaiśca vinīya lokaṃ

lokātpadaṃ prāpnuhi vāsavasya||9||



panthā hi niryātumayaṃ yaśasyo

yo vāhitaḥ pūrvatamairnarendraiḥ|

jātasya rājarṣikule viśāle

bhaikṣākamaślādhyamidaṃ prapattum||10||



athādya nottiṣṭhasi niścitātman

bhava sthiro mā vimucaḥ pratijñām|

mayodyato hyeṣa śaraḥ sa eṃva

yaḥ śūrpake mīnaripau vimuktaḥ||11||



spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ

somasya naptāpyabhavadvicittaḥ|

sa cābhavacchantanurasvatantraḥ

kṣīṇe yuge kiṃ bata durbalo'nyaḥ||12||



tatkṣipramuttiṣṭha labhasva saṃjñāṃ

bāṇo hyayaṃ tiṣṭhati lelihānaḥ|

priyāvidheyeṣu ratipriyeṣu

yaṃ cakravākeṣviva notsṛjāmi||13||



ityevamukto'pi yadā nirāstho

naivāsanaṃ śākyamunirbibheda|

śaraṃ tato'smai visasarja māraḥ

kanyāśca kṛtvā purataḥ sutāṃśca||14||



tasmiṃstu bāṇe'pi sa vipramukte

cakāra nāsthāṃ na dhṛteścacāla|

dṛṣṭvā tathainaṃ viṣasāda māra-

ścintāparītaśca śanairjagāda||15||



śailendraputrīṃ prati yena viddho

devo'pi śambhuścalito babhūva|

na cintayatyeṣa tameva bāṇaṃ

kiṃ syādacitto na śaraḥ sa eṣaḥ||16||



tasmādayaṃ nārhati puṣpabāṇaṃ

na harṣaṇaṃ nāpi raterniyogam|

arhatyayaṃ bhūtagaṇairasaumyaiḥ

saṃtrāsanātarjanatāḍanāni||17||



sasmāra māraśca tataḥ svasainyaṃ

vighnaṃ śame śākyamuneścikīrṣan|

nanāśrayāścānucarāḥ parīyuḥ

śaladrumaprāsagadāsihastāḥ||18||



varāhamīnāśvakharoṣṭravaktrā

vyāghrarkṣasiṃhadviradānanāśca|

ekekṣaṇā naikamukhāstriśīrṣā

lambodarāścaiva pṛṣodarāśca||19||



ajānusakthā ghaṭajānavaśca

daṃṣṭrāyudhāścaiva nakhāyudhāśca|

karaṅkavaktrā bahumūrtayaśca

bhagnārdhavaktrāśca mahāmukhāśca||20||



bhasmāruṇā lohitabinducitrāḥ

khaṭvāṅgahastā haridhūmrakeśāḥ|

lambasrajo vāraṇalambakarṇā-

ścarmāmbarāścaiva nirambarāśca||21||



śvetārdhavaktrā haritārdhakāyā-

stāmrāśca dhrūmrā harayo'sitāśca|

vyālottarāsaṅgabhujāstathaiva

praghuṣṭāghaṇṭākulamekhalāśca||22||



tālapramāṇāśca gṛhītaśūlā

daṃṣṭrākarālāśca śiśupramāṇāḥ|

urabhravaktrāśca vihaṃgamākṣā

mārjāravaktrāśca manuṣyakāyāḥ||23||



prakīrṇakeśāḥ śikhino'rdhamuṇḍā

raktāmbarā vyākulaveṣṭanāśca|

prahṛṣṭavaktrā bhṛkuṭīmukhāśca

tejoharāścaiva manoharāśca||24||



kecidvrajanto bhṛśamāvavalgu-

ranyo'nyamāpupluvire tathānye|

cikrīḍurākāśagatāśca keci-

tkecicca cerustarumastakeṣu||25||



nanarta kaścidbhramayaṃstriśūlaṃ

kaścidvipuṣphūrja gadāṃ vikarṣan|

harṣeṇa kaścidvṛṣavannanarda

kaścicatprajajvāla tanūnaruhebhyaḥ||26||



evaṃvidhā bhūtagaṇāḥ samantā-

ttadbodhimūlaṃ parivārya tasthuḥ|

jighṛkṣavaścaiva jighāṃsavaśca

bharturniyogaṃ paripālayantaḥ||27||



taṃ prekṣya mārasya ca pūrvarātre

śākyarṣabhasyaiva ca yuddhakālam|

na dyauścakāśe pṛthivī cakampe

prajajvaluścaiva diśaḥ saśabdāḥ||28||



viṣvagvavau vāyurudīrṇavega-

stārā na rejurna babhau śaśāṅkaḥ|

tamaśca bhūyo vitatāna rātriḥ

sarve ca saṃcukṣubhire samudrāḥ||29||



mahībhṛto dharmaparāśca nāgā

mahāmunervighnamamṛṣyamāṇāḥ|

māraṃ prati krodhavivṛttanetrā

niḥśaśvasuścaiva jajṛmbhire ca||30||



śuddhādhivāsā vibudharṣayastu

saddharmasiddhyarthamabhipravṛttāḥ|

māre'nukampāṃ manasā pracakru-

rvirāgabhāvāttu na roṣamīyuḥ||31||



tadbodhimūlaṃ samavekṣya kīrṇa

hiṃsātmanā mārabalena tena|

dharmātmabhirlokavimokṣakāmai-

rbabhūva hāhākṛtamantarīkṣe||32||



upaplavaṃ dharmavidhestu tasya

dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ|

na cukṣubhe nāpi yayau vikāraṃ

madhye gavāṃ siṃha ivopaviṣṭaḥ||33||



mārastato bhūtacamūmudīrṇā-

mājñāpayāmāsa bhayāya tasya|

svaiḥ svaiḥ prabhāvairatha sāsya senā

taddhairyabhedāya matiṃ cakāra||34||



keciccalannaikavilambijivhā-

stīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ|

vidāritāsyāḥ sthiraśaṅkukarṇāḥ

saṃtrāsayantaḥ kila nāma tasthuḥ||35||



tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ

rūpeṇa bhāvena ca dāruṇebhyaḥ|

na vivyathe nodvivije maharṣiḥ

krīḍatsubālebhya ivoddhatebhyaḥ||36||



kaścittato roṣavivṛttadṛṣṭi-

stasmai gadāmudyamayāṃcakāra|

tastambha bāhuḥ sagadastato'sya

puraṃdarasyeva pura savajraḥ||37||



kecitsamudyamya śilāstarūṃśca

viṣehire naiva munau vimoktum|

petuḥ savṛkṣāḥ saśilāstathaiva

vajrāvabhagnā iva vindhyapādāḥ||38||



kaiścitsamutpatya nabho vimuktāḥ

śilāśca vṛkṣāśca paraśvadhāśca|

tasthurnabhayasyeva na cāvapetuḥ

saṃdhyābhrapādā iva naikavarṇāḥ||39||



cikṣepa tasyopari dīptamanyaḥ

kaḍaṅgaraṃ parvataśṛṅgamātram|

yanmuktapātraṃ gaganasthameva

tasyānubhāvācchatadhā paphāla||40||



kaścijjvalannarka ivoditaḥ khā-

daṅgāravarṣa mahadutsasarja|

cūrṇāni cāmīkarakandarāṇāṃ

kalpātyaye meruriva pradīptaḥ||41||



tadbodhimūle pravikīryamāṇa-

maṅgāravarṣa tu savisphuliṅgam|

maitrīvihārādṛṣisattamasya

babhūva raktotpalapattravarṣaḥ||42||



śarīracittavyasanātapaistai-

revaṃvidhaistaiśca nipātyamānaiḥ|

naivāsanācchākyamuniścacāla

svaniścayaṃ bandhumivopaguhya||43||



athāpare nirjigilurmukhebhyaḥ

sarpānvijīrṇebhya iva drumebhyaḥ|

te mantrabaddhā iva tatsamīpe

na śaśvasurnotsasṛpurna celuḥ||44||



bhūtvāpare vāridharā bṛhantaḥ

savidyutaḥ sāśanicaṇḍaghoṣāḥ|

tasmindrume tatyajuraśmavarṣaṃ

tatpuṣpavarṣaṃ ruciraṃ babhūva||45||



cāpe'tha bāṇo nihito'pareṇa

jajvāla tatraiva na niṣpapāta|

anīśvarasyātmani dhūyamāno

durmarṣaṇasyeva narasya manyuḥ||46||



pañceṣavo'nyena tu vipramuktā-

stasthurnabhasyeva munau na petuḥ|

saṃsārabhīrorviṣayapravṛttau

pañcendriyāṇīva parikṣakasya||47||



jighāsayānyaḥ prasasāra ruṣṭo

gadāṃ gṛhītvābhimukho maharṣeḥ|

so'prāptakāmo vivaśaḥ papāta

doṣeṣvivānarthakareṣu lokaḥ||48||



strī meghakālī tu kapālahastā

kartu maharṣeḥ kila cittamoham|

babhrāma tatrāniyataṃ na tasthau

calātmano buddhirivāgameṣu||49||



kaścitpradīptaṃ praṇidhāya cakṣu-

rnetrāgnināśīviṣavaddidhakṣuḥ|

tatraiva nāsīnamṛṣiṃ dadarśa

kāmātmakaḥ śreya ivopadiṣṭam||50||



gurvī śilāmudyamayaṃstathānyaḥ

śaśrāma moghaṃ vihataprayatnaḥ|

niḥśreyasaṃ jñānasamādhigamyaṃ

kāyaklamairdharmamivāptukāmaḥ||51||



tarakṣusiṃhākṛtayastathānye

praṇeduruccairmahataḥ praṇādān|

sattvāni yaiḥ saṃcukucuḥ samantā-

dvajrāhatā dyauḥ phalatīti mattvā||52||



mṛgā gajāścārtaravān sṛjanto

vidudruvuścaiva nililyire ca|

rātrau ca tasyāmahanīva digbhyaḥ

khagā ruvantaḥ paripeturārtāḥ||53||



teṣāṃ praṇādaistu tathāvidhaistai

sarveṣu bhūteṣvapi kampiteṣu|

munirna tatrāsa na saṃcukoca

ravairgarutmāniva vāyasānām||54||



bhayāvahebhyaḥ pariṣadgaṇebhyo

yathā yathā naiva munirbibhāya|

tathā tathā dharmabhṛtāṃ sapatnaḥ

śokācca roṣācca sasāda māraḥ||55||



bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ

viśiṣṭabhūtaṃ gaganasthameva|

dṛṣṭavarṣaye dugdhamavairaruṣṭaṃ

māraṃ babhāṣe mahatā svareṇa||56||



moghaṃ śramaṃ nārhasi māra kartuṃ

hiṃsrātmatāmutsṛja gaccha śarma|

naiṣa tvayā kampayituṃ hi śakyo

mahāgirirmerurivānilena||57||



apyuṣṇabhāvaṃ jvalanaḥ prajahyā-

dāpo dravatvaṃ prathivī sthiratvam|

anekakalpācitapuṇyakarmā

na tveva jahyādvyavasāyameṣaḥ||58||



yo niścayo hyasya parākramaśca

tejaśca yadyā ca dayā prajāsu|

aprāpya notthāsyati tattvameṣa

tamāṃsyahatveva sahasraraśmiḥ||59||



kāṣṭhaṃ hi mathnan labhate hutāśaṃ

bhūmiṃ khananvindati cāpi toyam|

nirbandhinaḥ kiṃcana nāstyasādhyaṃ

nyāyena yuktaṃ ca kṛtaṃ ca sarvam||60||



tallokamārta karuṇāyamāno

rogeṣu rāgādiṣu vartamānam|

mahābhiṣaṅga nārhati vighnameṣa

jñānauṣadhārtha parikhidyamānaḥ||61||



hṛte ca loke bahubhiḥ kumārgaiḥ

sanmārgamanvicchati yaḥ śrameṇa|

sa daiśikaḥ kṣobhayituṃ na yuktaṃ

sudeśikaḥ sārtha iva pranaṣṭe||62||



sattveṣu naṣṭeṣu mahāndhakāre

jñānapradīpaḥ kriyamāṇa eṣaḥ|

āryasya nirvāpayituṃ na sādhu

prajvālyamānastamasīva dīpaḥ||63||



dṛṣṭvā ca saṃsāramaye mahaughe

magnaṃ jagatpāramavindamānam|

yaścedamuttārayituṃ pravṛttaḥ

kaścintayettasya tu pāpamāryaḥ||64||



kṣamāśipho dhairyavigāḍhamūla-

ścāritrapuṣpaḥ smṛtibuddhiśākhaḥ|

jñānadrumo dharmaphalapradātā

notpāṭanaṃ hyarhati vardhamānaḥ||65||



baddhāṃ dṛḍhaiścetasi mohapāśai-

ryasya prajāṃ mokṣayituṃ manīṣā|

tasmin jighāṃsā tava nopapannā

śrānte jagadbandhanamokṣahetoḥ||66||



bodhāya karmāṇi hi yānyanena

kṛtāni teṣāṃ niyato'dya kālaḥ|

sthāne tathāsminnupaviṣṭa eṣa

yathaiva pūrve munayastathaiva||67||



eṣā hi nābhirvasudhātalasya

kṛtsnena yuktā parameṇa dhāmnā|

bhūmerato'nyo'sti hi na pradeśo

vegaṃ samādherviṣaheta yo'sya||68||



tanmā kṛthā śokamupehi śāntiṃ

mā bhūnmahimnā tava māra mānaḥ|

viśrambhituṃ na kṣamamadhuvā śrī-

ścale pade vismayamabhyupaiṣi||69||



tataḥ sa saṃśrutya ca tasya tadvaco

mahāmuneḥ prekṣya ca niṣprakampatām|

jagāma māro vimano hatodyamaḥ

śarairjagaccetasi yairvihanyate||70||



gatapraharṣā viphalīkṛtaśramā

praviddhapāṣāṇakaḍaṅgaradrumā|

diśaḥ pradudrāva tato'sya sā camū-

rhatāśrayeva dviṣatā dviṣaccamūḥ||71||



dravati saparipakṣe nirjitai puṣpaketau

jayatijitamaske nīrajaske maharṣau|

yuvatiriva sahāsā dyauścakāśe sacandrā

surabhi ca jalagarbha puṣpavarṣa papāta||72||



iti buddhacarite mahākāvye'śvaghoṣakṛte

māravijayo nāma trayodaśaḥ sargaḥ||13||